Friday, June 7, 2019

Aghorasivacharya,அகோர சிவாச்சாரியார்,अघोर शिवाचार्यः

चिदंबरसारे ब्रह्मानन्द शङ्कर यतीश्वर संवादे श्रीमदघोर शिवाचार्य चरितम्

यत्र प्रतिष्ठितं लिङ्गं पतञ्जलि महात्मना ।
तत्र गत्वा महादेवं शिष्यैस्साकं  यतीश्वरः ।।1
फलपुष्पाक्षतैर्गन्धैस्समभ्यर्च्य यथाविधि
द्वाराद्बहिस्समागच्चन्ब्रह्मानन्द यतीश्वरः ।।2
शिवालयस्य पुरतो वह्निकोणे विराजितम्
दृश्यमानमिदं स्थानं विष्णोर्वा  शङ्करस्य वा।।3
इति तेषां वचश्श्रुत्वा तत्कथाङ्गुरुरब्रवीत्
त्रिसहस्रमुनीन्द्राश्च चिदंबर पुरेवरे ।।4
श्रौतस्मार्तादि कर्माणि प्रकुर्वन्तो यथाविधि
नटेशाराधनं कृत्वा वेदेनोदित वर्त्मना ।।5
तत्रागतेभ्यस्सर्वेभ्यो द्विजातिभ्यो यथाक्रमम्
तेभ्योन्नं संप्रयच्छन्ति निवसन्ति द्विजोत्तमाः ।। 6
सन्ततं सर्व वर्णेभ्यो ददात्यन्नंचिदंबरम्
एवं वदन्ति लोकेषु त्वनु गन्धर्व निर्जराः ।।7
दुर्वासस्तद्वचश्श्रुत्वा शिष्येण सहितो मुनिः ।
अन्नदान परिक्षार्थं सर्व लोकेषु विश्रुतम्।।8
सुषुप्तेषु च सर्वेषू तिल्वरण्यं समाययौ ।
शेष पूजितलिङ्गस्य निकटे मुनिपुङ्गवः।।9
भवति भि क्षान्देहीति त्रिवारं समुदीरयत् ।
भिक्षान्दातुन्कापि नारी नाययौ निद्रया तया।10
मुनिस्तदानीन्दुर्वासाःकोप संतप्तमानसः ।
तिल्वरण्यर्क भूयिष्ट समन्तात्परिदृक्ष्यते।  11
इतिपूर्वं समुच्चार्य  चोत्तरङ्गदि तुन्ततः ।
न विद्यते शिवस्तिल्व इति वक्तुं समुद्यतः।।12
तथा नृत्त गणाध्यक्षस्स्वमातरमचिन्तयत् ।
भिक्षामादाय ताङ्गौरी इतिमत्वा मुदान्वितः।।13
प्रदक्षिण नमस्कारैस्तोत्रैस्संपूज्य सादरम् ।
मूर्धाञजलिपुटस्तिष्ठन् शिवकामिम्हृदास्मरन्

गौर्युवाच
हे वत्स श्रुणु भद्रन्ते लोकानुग्रहकारिणम्।।14
अघोर शिवनामानन्नैष्ठिक ब्रहमचारिणम्।
शिवागमार्थ तत्वज्ञं त्वच्छिष्यं शुद्धमानवम्।।15
शूद्राणाम्शिवभक्तानाम्दीक्षाम्कर्तुम्यथाविधि।
अस्मिन् स्थले स्थापयित्वा भक्तानाम्हितकाम्यया।16
इत्युक्त्वान्तर्दधेगौरी चिदंबर सभान्तरे
स शिष्य मुनिशार्दूलस्तान्दिशं संप्रणम्य च।।17
संकल्प्य  वाससदनं सर्वालंकार शोभितम्।
गृहों प्रविश्य  विधिवद्वास्तुशान्ति:पुरस्सरम्।।18
श्रीमुखाब्दे शुक्लपक्षे पुष्यर्क्षेपञ्चमीतिथौ।
वैशाखे गुरवारे शुभलग्न समन्विते।।19
गौर्यायाज्ञाम्हृदिधयात्वा दुर्वासो मुनिपुङ्गवः।।20
संभृत्य सर्वसंभारान् आनयित्वा ऋषीन्ततः।
पट्टाभिषेकमकरोदघोर शिवनामकम्।।21
ततश्शिष्यं समानीय चित्सभायाम्मुनीश्वरः।।
पुष्पाञ्जलिम्कारयित्वा त्रिसहस्र मुनीश्वरै:।22
नटेशाय नटेश्यै च फलादीनि निवेद्य च।।
चिदंबरं दर्शयित्वा नीराजन पुरस्सरम्।23
शिवार्पित शंखतोयैरेलागंधाधिवासितः।।
प्रोक्षयित्वा शिष्यमूर्ध्नि देवस्यत्वेति मन्त्रतः।24
अघोर शिवाचार्य इति नामधेयञ्च कारसः।।
त्रिसहस्र मुनीन्द्रेभ्यस्स्वर्णपुष्पं समर्प्य च ।25
प्रदक्षिण नमस्कारै:प्रीणयित्वा सभापतिम्।।
ततस्समाश्रमं प्राप्य सशिष्यो मुनिपुङ्गवः।
तत्र लिङ्गं प्रतिष्ठाप्य समभ्यर्च्य यथाविधि।।26
दीक्षाणाम्समयादीनाम्तत्तद्वर्णानुसारतः।
लिङ्गाणाम्शिव बेराणाम्शक्तीनाञ्च तथैव च।।27
आगमानि समालोक्य पद्धति:कुरु सुव्रत।
इत्युक्त्वा स्थापयामास नैष्ठिक ब्रह्मचारिणम्।।28
ततःकैलासमगमत्पञ्चाक्षर परायणः।
तथैव पद्धतीम्कृत्वा दीक्षा कर्म करोति च।।29
चरित्रं शिवभक्तस्य भक्तानामवदद्गुरु:।।31